B 134-7 Parāprāsādamantramahāṣoḍhānyāsa

Manuscript culture infobox

Filmed in: B 134/7
Title: Parāprāsādamantramahāṣoḍhānyāsa
Dimensions: 19.5 x 6.5 cm x 37 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/967
Remarks:

Reel No. B 134/7

Inventory No. 49538

Title Mahāṣoḍhānyāsa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper thyāsaphu

State incomplete; some text is missing after exp. 3t

Size 19.5 x 6.5 cm

Binding Hole

Folios 23

Lines per Folio 3-5

Foliation none

Place of Deposit NAK

Accession No. 4/967

Manuscript Features

Excerpts

Beginning

❖ atha mahāṣoḍhāḥ ||

namam(!) eva guruṃ caiva, mātara(!) pitaraṃ tathā |
ṣoḍhānyāsavihi(!)nañ ca ṣoḍhānyāsayuto naraḥ ||

yaḥ ṣoḍhānyastagātra(!) syā,t sa pūjyeḥ(!) yogibhiḥ sadā,
ṣoḍhānyāsavihi(!)nas tu, praṇamed yama(!) pārvvatī(!) ||

❖ śrīgurū(!)ve namaḥ ||

tato mahāṣoḍhākramaḥ || (exp. 3t1–3 and 3b1)

End

mahāṣoḍhākṛte nyāse, sākṣāt paraśivo bhavet,
mantri(!)naivātrasaṃdeho nigrahānugrahe kṣamaḥ ||

mahāṣoḍhā hy ayaṃ nyāso, brahmaviṣṇusi(!)vādaya,
devā sarvve prakurvvanti, kimutānyamuni(!)śvarā (!),

mahāṣoḍhā hy ayaṃ nyāso yaḥ karoṭi(!) dine dine
devā sannamasyanti(!) tān namāmi na saṃśayaḥ ||

sarvvatirtheṣu sa snātā(!) sarvayajñeṣu dikṣita(!),
sa muktā(!) sarvvapāpebhyo, mahāṣoḍhāṃ karoti ca || (exp. 25t3–25b2)

Colophon

iti śrīmahāṣoḍhānyāsa(!) samāptaṃ(!) || ❁ ||

bhavānī(!) nama || ❁ ||

❖ astemeyekādasi(!) pūrṇṇāṃ(!), navamyāñ ca caturddasi(!),
madyaṃ māṃsaṃs(!) tathā mi(!)naṃ, mudrā maithunam eva ca,

ete pañca makāratvaṃ(!), saṃtuṣṭā jagadi(!)śvari,
kṣīraghaṭasahasrāni(!) sārppi(!)ghaṭasatāni(!) ca,

vāruni(!) vindumātreṇa, saṃtustā(!) jagadi(!)śvari || (exp. 25b2–6)

Microfilm Details

Reel No. B 134/7

Date of Filming 17-10-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 31-01-2008