B 134-7 Parāprāsādamantramahāṣoḍhānyāsa
Manuscript culture infobox
Filmed in: B 134/7
Title: Parāprāsādamantramahāṣoḍhānyāsa
Dimensions: 19.5 x 6.5 cm x 37 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/967
Remarks:
Reel No. B 134/7
Inventory No. 49538
Title Mahāṣoḍhānyāsa
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper thyāsaphu
State incomplete; some text is missing after exp. 3t
Size 19.5 x 6.5 cm
Binding Hole
Folios 23
Lines per Folio 3-5
Foliation none
Place of Deposit NAK
Accession No. 4/967
Manuscript Features
Excerpts
Beginning
❖ atha mahāṣoḍhāḥ ||
namam(!) eva guruṃ caiva, mātara(!) pitaraṃ tathā |
ṣoḍhānyāsavihi(!)nañ ca ṣoḍhānyāsayuto naraḥ ||
yaḥ ṣoḍhānyastagātra(!) syā,t sa pūjyeḥ(!) yogibhiḥ sadā,
ṣoḍhānyāsavihi(!)nas tu, praṇamed yama(!) pārvvatī(!) ||
…
❖ śrīgurū(!)ve namaḥ ||
tato mahāṣoḍhākramaḥ || (exp. 3t1–3 and 3b1)
End
mahāṣoḍhākṛte nyāse, sākṣāt paraśivo bhavet,
mantri(!)naivātrasaṃdeho nigrahānugrahe kṣamaḥ ||
mahāṣoḍhā hy ayaṃ nyāso, brahmaviṣṇusi(!)vādaya,
devā sarvve prakurvvanti, kimutānyamuni(!)śvarā (!),
mahāṣoḍhā hy ayaṃ nyāso yaḥ karoṭi(!) dine dine
devā sannamasyanti(!) tān namāmi na saṃśayaḥ ||
sarvvatirtheṣu sa snātā(!) sarvayajñeṣu dikṣita(!),
sa muktā(!) sarvvapāpebhyo, mahāṣoḍhāṃ karoti ca || (exp. 25t3–25b2)
Colophon
iti śrīmahāṣoḍhānyāsa(!) samāptaṃ(!) || ❁ ||
bhavānī(!) nama || ❁ ||
❖ astemeyekādasi(!) pūrṇṇāṃ(!), navamyāñ ca caturddasi(!),
madyaṃ māṃsaṃs(!) tathā mi(!)naṃ, mudrā maithunam eva ca,
ete pañca makāratvaṃ(!), saṃtuṣṭā jagadi(!)śvari,
kṣīraghaṭasahasrāni(!) sārppi(!)ghaṭasatāni(!) ca,
vāruni(!) vindumātreṇa, saṃtustā(!) jagadi(!)śvari || (exp. 25b2–6)
Microfilm Details
Reel No. B 134/7
Date of Filming 17-10-1971
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 31-01-2008